Crooked Sanskrit Meaning
कुटिल
Definition
यस्मिन् कपटम् अस्ति।
ईर्ष्यया युक्तः।
दुःखेन गमनीयस्थानादि।
यत् सुकरं नास्ति।
यः कुटिलतापूर्णं व्यवहारं करोति।
असरलः वक्रतापूर्णः च।
खगविशेषः-यस्य कण्ठ तथा च पादौ दीर्घौ।
यस्मिन् वर्तुलाकाराणि आवर्तानि सन्ति।
असुरविशेषः यः कृष्णेन घातितः।
दैत्यराजस्य बलेः पुत्रः यः शिवेन हतः।
Example
सासूयं हृदयम् अस्ति तस्य।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
कुटिलस्य पुरुषस्य विचारान् न कोऽपि जानाति।
मत्स्यान् भक्षयितुं बकः तटे अवस्थितः।
पर्वतस्थः मार्गः वक्रः अस्ति।
बकासुरः पुतनायाः भ्राता आसीत
Regulator in SanskritExertion in SanskritPress in SanskritMature in SanskritSublimate in SanskritProf in SanskritMount Everest in SanskritIllumination in SanskritFallacious in SanskritVariola Major in SanskritViridity in SanskritShadow in SanskritChoke in SanskritDialogue in SanskritFenugreek in SanskritMix in SanskritChevy in SanskritLinksman in SanskritDefrayal in SanskritWords in Sanskrit