Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crookedness Sanskrit Meaning

कपटता, कुटिलता, कौटिल्यम्

Definition

तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
वस्त्राञ्चलद्वयसङ्ग्रहणार्थं गुलिका।
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
स्त्रियः अवयवविशेषः।
दुर्जनस्य भावः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
बुद्धेः सत्वम्।
भञ्जनस्य क्रिया भावो वा।
वस्तुन

Example

अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
भवदीयस्य उत्तरीयस्य गण्डः छिन्नः।
दुर्जनतायाः रक्ष।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्म