Crop Sanskrit Meaning
चर्
Definition
वृक्षादिनिष्पन्नं बीजं यद् अन्नरूपेण उपयुज्यते।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
यद् गवादिभिः भक्ष्यते।
कस्यापि वस्तुनः नाशनार्थं तस्य भेदनस्य क्रिया।
वृक्षाणां लतादीनाञ्च फलनिष्पन्नत्वम्।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
तीक्ष्णैः साधनैः
Example
सः शस्यान् क्रीणाति।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
गौः तृणं खादति।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
अस्मिन् संवत्सरे वर्षा सम्यक् न जाता अतः शस्यम् अपि
Captain in SanskritBarbershop in SanskritRise in SanskritMister in SanskritEventually in SanskritRiddance in SanskritEffort in SanskritUneven in SanskritPrevious in SanskritDrive Off in SanskritLiaison in SanskritDeliberation in SanskritDestiny in SanskritRenown in SanskritMantrap in SanskritCow in SanskritSpitefulness in SanskritWaist in SanskritDepiction in SanskritTake in Sanskrit