Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crore Sanskrit Meaning

कोटि

Definition

शतलक्षानि।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
शतलक्षाणि।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य अष्टमं स्थानं यत्र कोटिगुणितस्य बोधः भवति।

Example

राजीवः कोटिरूप्यकाणि पारितोषिकत्वेन प्राप्तवान्।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
कोटि इति संख्यायाम् एकाद् अनन्तरं सप्त शून्यानि दृश्यन्ते। प्रतोदैश्मापकोटीभिर्हूङ्कारैः साधु वाहितैः कशापार्ष्ण्यभिघातैशच वागभिरुग्राभिरेव च""[म.भा 7.87.30]