Crore Sanskrit Meaning
कोटि
Definition
शतलक्षानि।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
शतलक्षाणि।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य अष्टमं स्थानं यत्र कोटिगुणितस्य बोधः भवति।
Example
राजीवः कोटिरूप्यकाणि पारितोषिकत्वेन प्राप्तवान्।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
कोटि इति संख्यायाम् एकाद् अनन्तरं सप्त शून्यानि दृश्यन्ते। प्रतोदैश्मापकोटीभिर्हूङ्कारैः साधु वाहितैः कशापार्ष्ण्यभिघातैशच वागभिरुग्राभिरेव च""[म.भा 7.87.30]
Tidy Sum in SanskritBuss in SanskritGreen in SanskritPlace in SanskritS in SanskritDebauched in SanskritAbuse in SanskritSunniness in SanskritTaciturnly in SanskritHimalayas in SanskritMiserly in SanskritMixing in SanskritAddress in SanskritWilderness in SanskritFemale Internal Reproductive Organ in SanskritLeanness in SanskritPiper Nigrum in SanskritImmaterial in SanskritCouch in SanskritLifelessness in Sanskrit