Crossed Sanskrit Meaning
सङ्करित
Definition
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य सङ्कोचः जातः।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
संकरात् उत्पन्नम्।
जलाशयस्य अन्यतरभागस्य तटः।
यः उदारः नास्ति।
द्वयोः अधिकानां वा रागाणां योगेन जातः रागः।
एकदेशात् अन्यदेशे।
Example
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
सङ्कटे मतिः बद्धसदृशा जायते।
अत्र अश्वगवादीनाम् उन्नताः सङ्करिताः प्रजातयः उत्पद्यन्ते।
नद्याः पारे स्थित्वा सः नावः प्रतीक्षां करोति।
जातिधर्माधारेण कृतः भेदः अनुदारस्य विचारस
Circuit in SanskritJak in SanskritRed Coral in SanskritDrop in SanskritWhip in SanskritUnaware in SanskritNature in SanskritConfab in SanskritFinal Stage in SanskritHandwork in SanskritRavisher in SanskritPerpendicular in SanskritSingle in SanskritControl in SanskritFall in SanskritDoubtful in SanskritOrbit in SanskritConjure in SanskritHalberd in SanskritSpirits in Sanskrit