Crossway Sanskrit Meaning
चतुष्पथः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
गृहद्वारजिण्डकम्।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
यः नमनशीलः।
चकितस्य भावः ।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
मङ्गलावसरेषु पिष्टादिभिः अङ्कितं रेखाङ्कनम् ।
यस्य विस्तरः अधिकः अस्ति।
यः नमति।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
बालकाः प्रकोष्ठे खेलन्ति।
शिक्षकः उत्साहेन जिज्ञासूनां शिष्याणां प्रश्नस्य समाधानं ददाति।
समाजे उदारवादीनां पुरुषाणाम् आवश्यकता अस्ति।
उदारः राजा राज्यस्य दानं दत्वा वने गतः।
Dolourous in SanskritLittle in SanskritRotation in SanskritArm in SanskritDear in SanskritDerelict in SanskritNudeness in SanskritTorrid Zone in SanskritGlow in SanskritQuarrelsome in SanskritPuerility in SanskritCognize in SanskritDelicious in SanskritRidicule in SanskritRapidness in SanskritMarriage Offer in SanskritCatamenia in SanskritHut in SanskritSell in SanskritForcefulness in Sanskrit