Crow Sanskrit Meaning
अन्यभृत्, अरिष्टः, आत्मघोषः, उपश्लाघा, करटः, काकः, काणः, काणूकः, कारवः, गृहबलिभुक्, गृहबलिभुज्, चिरञ्जीवी, दिवाटनः, ध्माक्षः, ध्वांक्षः, ध्वांक्षरावी, प्रातर्भोक्ता, बलिपुष्टः, बलिपुष्टम्, बलिपुष्टा, बलिभुक्, बलिभुज्, मलभुक्, मलभुज्, मौकुलिः, यूकारिः, वायसः, विकत्थनम्, शक्रजः, सकृत्प्रजः
Definition
यद् शुभं नास्ति।
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
अशुभं शकुनम्।
मेषादिद्वादशराश्यान्तर्गतः अष्टमः राशिः स च विशाखाशेषपादानुराधाज्येष्ठासमुदायेन भवति।
एकमतेः भावः।
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्त
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
वृश्चिक इति राशेः अधिष्ठात