Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crowd Sanskrit Meaning

गोष्ठी, परिषद्, संनयः, सभा

Definition

एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
राजाधीनः जनपदनिवासिनः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
समानवस्तूनाम् उन्नतः समूहः।
यस्मिन् न्यूनं नास्ति।
स्त्रीत्वविशिष्टः मेषः।
यस्य सङ्कोचः जातः।
कस्यापि देशे निवसतां मानवानां वर्गः।
एकस्थाने समागताः बहवः जनाः।
एकत्र मेलनस्य

Example

अस्मिन् समुदाये नैकाः महिलाः सन्ति।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
मेषा बालकं दुग्धं पाययति।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।