Crowing Sanskrit Meaning
उपश्लाघा, विकत्थनम्
Definition
प्रौढ्यर्थं कृतं भाषणम्।
यस्य अहङ्कारो विद्यते।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
यस्य कथने आधिक्यं वर्तते।
मिथ्या प्रशंसनस्य क्रिया।
यस्य अभिमानः वर्तते।
कश्चन मत्स्यप्रकारः ।
मत्स्यप्रकारः।
मत्स्यविशेषः।
मत्स्यप्रकारः
Example
सः सदैव आत्मश्लाघां करोति।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
माम् वाचाटः पुरुषः न रोचते।
अहं तस्य अभिमानिनः छायायाः अपि दूरं स्थातुम् इच्छामि।
हिन्दुस्थानीयगायकस्य भीमसेनजोशीमहोदयस्य जन्म गडगनगरे अभवत्।
गडगमण्डलस्य मुख्यालयः गडगनगरे अस्ति।
Taper in SanskritSycamore in SanskritTwoscore in SanskritPersistence in SanskritHonorable in SanskritSensory Receptor in SanskritSurya in SanskritImitate in SanskritDesirous in SanskritCheesy in SanskritMaid in SanskritSisham in SanskritCollapse in SanskritCruelty in SanskritFemale in SanskritGazump in SanskritWolf in SanskritDecked in SanskritUnclean in SanskritUnder The Weather in Sanskrit