Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crown Sanskrit Meaning

किरीटः, किरीटम्, मुकुटम्, मौलिः, स्कन्धः

Definition

प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
शहाजहाराज्ञा विनिर्मितम् आग्रानगर

Example

दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
तस्याः कण्ठे माला शोभते।
तेजोमहालयः शताब्दिषु पर्यटकानां आकर्षणं जातम्।
विविधानि शिरोभूषणानि दृश्यन्ते।
श्रोत्रम् श्