Crown Sanskrit Meaning
किरीटः, किरीटम्, मुकुटम्, मौलिः, स्कन्धः
Definition
प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
पर्वतस्य शिरोऽग्रम्।
कस्यापि वस्तुनः स्थानस्य वा उपरिभागः अग्रदेशः तथा च कस्मिन्नपि विषये अर्जितम् अत्युच्चस्थानम् च।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
शहाजहाराज्ञा विनिर्मितम् आग्रानगर
Example
दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
भारतीयेन पर्वतारोहिणा हिमालयस्य शिखरे भारतस्य त्रिवर्णाः ध्वजः अधिरोपिता।
तस्याः कण्ठे माला शोभते।
तेजोमहालयः शताब्दिषु पर्यटकानां आकर्षणं जातम्।
विविधानि शिरोभूषणानि दृश्यन्ते।
श्रोत्रम् श्
Smasher in SanskritMature in SanskritMoving Ridge in SanskritLean in SanskritLove in SanskritDiscuss in SanskritRajanya in SanskritBag in SanskritOften in SanskritGo Down in SanskritCrow in SanskritGlacial Period in SanskritTwitter in SanskritImmediately in SanskritAccordingly in SanskritCheapness in SanskritVery in SanskritScarlet Wisteria Tree in SanskritGrandeur in SanskritSapless in Sanskrit