Crude Sanskrit Meaning
अशुद्ध
Definition
प्रथमम् एव कार्ये प्रवृत्तः।
यत् शुद्धम् नास्ति।
यद् शुद्धं नास्ति।
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
यः समाप्तिं न गतः।
यः परिष्कृतः नास्ति।
यद् अग्निना न पक्वम्।
फलरहितम्।
दोषेण युक्तः।
यः शुद्धः नास्ति।
यः प्रमाणेन सिद्धः न भवति।
यद् पूर्णं शोधितं नास्ति ।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
एतद् घृतम् अशुद्धम् अस्ति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः
Inkiness in SanskritExplain in SanskritBeam in SanskritDiss in SanskritStep-up in SanskritFuss in SanskritRecurrence in SanskritMake in SanskritAg in SanskritFix in SanskritOrganisation in SanskritBooster in SanskritWalkover in SanskritWormy in SanskritTraducement in SanskritConjure in SanskritMelia Azadirachta in SanskritLac in SanskritSolanum Melongena in SanskritUnborn in Sanskrit