Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crude Sanskrit Meaning

अशुद्ध

Definition

प्रथमम् एव कार्ये प्रवृत्तः।
यत् शुद्धम् नास्ति।
यद् शुद्धं नास्ति।
यद् धर्मम् अनु पवित्रं नास्ति।
न अच्छः।
यः समाप्तिं न गतः।
यः परिष्कृतः नास्ति।
यद् अग्निना न पक्वम्।
फलरहितम्।
दोषेण युक्तः।
यः शुद्धः नास्ति।
यः प्रमाणेन सिद्धः न भवति।
यद् पूर्णं शोधितं नास्ति ।

Example

एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
एतद् घृतम् अशुद्धम् अस्ति।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः