Cruelness Sanskrit Meaning
कठोरता, करुणाहीनता, क्रूरता, दयाहीनता, निठुरता, निर्दयता, निष्ठुरता, हृदयहीनता
Definition
निर्दयस्य भावः।
कठोरस्य अवस्था भावो वा।
शीघ्रस्य अवस्था।
भीषणस्य अवस्था भावः वा।
साहित्ये वर्तमानः सः संचारी भावः यस्मिन् क्रोधादेः कारणात् मनसि दयास्नेहादयः मृदुभावाः नष्टप्रायाः भवन्ति ।
Example
सुरेशस्य व्यवहारे निर्दयता अस्ति।
शुष्कायाः मृदायाः कठोरता जलेन दूरीकर्तुं शक्यते।
वायुः शीघ्रतया वहति।
ग्रामस्थाः प्लेगरोगस्य भीषणतया अबिभयुः।
एतेषु पदेषु उग्रता सुस्पष्टं दृश्यते ।
Mountainous in SanskritYell in SanskritCollected in SanskritWishful in SanskritUp And Down in SanskritUnripened in SanskritGull in SanskritKudos in SanskritGazump in SanskritAmendment in SanskritPostpone in SanskritAmah in SanskritSorrow in SanskritStretch Out in SanskritValiancy in SanskritIll-bred in SanskritApace in SanskritDistended in SanskritExpel in SanskritPiece Of Cake in Sanskrit