Cruelty Sanskrit Meaning
अकरुणत्वम्, कठोरता, करुणाहीनता, कापालिकत्वम्, क्रूरता, क्रौर्यम्, दयाहीनता, निठुरता, निरनुक्रोशः, निर्घृणता, निर्घृणत्वम्, निर्घृणा, निर्दयता, निर्दयत्वम्, निष्ठुरता, निस्त्रिंशत्वम्, नैर्घृण्यम्, रौक्ष्यम्, हृदयहीनता
Definition
निर्दयस्य भावः।
कठोरस्य अवस्था भावो वा।
शीघ्रस्य अवस्था।
भीषणस्य अवस्था भावः वा।
कठोरम् आचरणम्।
साहित्ये वर्तमानः सः संचारी भावः यस्मिन् क्रोधादेः कारणात् मनसि दयास्नेहादयः मृदुभावाः नष्टप्रायाः भवन्ति ।
Example
सुरेशस्य व्यवहारे निर्दयता अस्ति।
शुष्कायाः मृदायाः कठोरता जलेन दूरीकर्तुं शक्यते।
वायुः शीघ्रतया वहति।
ग्रामस्थाः प्लेगरोगस्य भीषणतया अबिभयुः।
कदाचित् आरक्षकाः अपराधिभिः सह क्रूरतया व्यवहरन्ति।
एतेषु पदेषु उग्रता सुस्पष्टं दृश्यते ।
Golden Ager in SanskritDispute in SanskritRede in SanskritAnnualry in SanskritWeek in SanskritWater Chestnut in SanskritChase Away in SanskritRelevancy in SanskritPrestigiousness in SanskritHoney in SanskritQuizzer in SanskritBoundary in SanskritToothpowder in SanskritPit in SanskritXxii in SanskritStupid in SanskritCrab in SanskritKid in SanskritPanthera Leo in SanskritPrimal in Sanskrit