Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crummy Sanskrit Meaning

अधम, अपुष्कल, अवर, ईषत्पुरुष, कम्बुक, क्षुद, दुर्विनीत, दुर्वृत्त, दुष्प्रकृति, नीच, नीचक, मुण्ड

Definition

यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
दुर्गुणयुक्तः।
यद् आवश्यकं नास्ति।
यः साधुः नास्ति।
यः अकारणमेव जनान् पीडयति।
यः निरन्तरं पीडयति।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।

कामवासनायां लिप्तः पुरुषः।
विना फलम्।
यः व्यर्थमेव अत्र तत्र अटति।

Example

अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
सः नीचः पुरुषः अस्ति।
अनावश्यकं कार्यं मा कुरु।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
कामुकः जीवने सुखं कामेन एव इति चिन्तयति।

परिभ्रमिणैः सह साहचर्येण भवतः पुत्रः