Crusade Sanskrit Meaning
अभियानम्
Definition
अन्यथावृत्तिकरणस्य प्रयत्नम्।
अनिर्णयात्मकस्थित्यां मनसि जाता दोला।
धर्मस्य रक्षणार्थे कृतं युद्धम्।
लोकहितम् उद्दिश्य विशिष्टध्येयस्य पूर्त्यर्थं निर्धारितयोजनानुसारं कार्यं क्रियमाणानां जनानां समूहः।
विशिष्टस्य तत्त्वस्य प्रचारार्थं क्रियमाणानि कार्याणि।
Example
यदा शासनेन ईक्षोः कार्यशाला पिधत्ता तदा कृषकैः अभियानं कृतम्।
हिन्दूधर्मस्य रक्षणार्थे शङ्कराचार्येण धर्मयुद्धं कृतम्।
एषा आन्दोलनसमीतिः तस्याः अभ्यर्थनायाः न विचलति।
सः अभियानस्य समर्थकः अस्ति।
West Bengal in SanskritYoung Woman in SanskritInsurgent in SanskritBalarama in SanskritWith Kid Gloves in SanskritYell in SanskritWell-favoured in SanskritStep-down in SanskritInstruction in SanskritBoiler in SanskritEmotional State in SanskritMeans in SanskritAcquire in SanskritThread in SanskritGraveness in SanskritBhang in SanskritCurvature in SanskritSoaked in SanskritAir in SanskritPinch in Sanskrit