Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crutch Sanskrit Meaning

दण्डः

Definition

सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
जीवननिर्वाहस्य आधारः।
वृद्धेन, पङ्गुना वा कक्षेणावलम्बितो दण्डः।
वैशाखमासस्य पौर्णिमा।
वैशाखस्य मेष-संक्रान्तिः।
पुराणेषु वर्णिता वसुदेवस्य पत्नी।

Example

कस्यापि आधारः ध्रुवः आवश्यकः।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
सः दण्डस्य साहाय्येन चलति।
सः वैशाख्यां जातः।
वैशाखी इति पञ्जाबप्रान्तीयानाम् उत्सवः अस्ति।
वैशाखी अतीव सुन्दरी आसीत्।
बैसाखी इति उत्सवः पञ्जाबप्रान्ते