Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cry Sanskrit Meaning

अभिक्रुश्, अश्रूणि पात्, अश्रूणि मुच्, अश्रूणि सृज्, आक्रन्द्, आक्रुश्, आक्रोशः, क्रन्द्, क्रुश्, दीर्घरावः, परिदेव्, प्ररुद्, रट्, रावः, रुद्, लप्, विलप्

Definition

सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
उच्चस्वरेण कृता शंसा।
वेदनोपहतत्वाद् आगतः दीर्घनादः।
दृढनिश्चयात्मकं वचनम्।
दुःखेन अश्रुपतनरूपा क्रिया।
उच्चैः स्वरेण धिक्कारपूर्वकः सक्रोधं वाक्प्रबन्धानुकूलः व्यापारः।
दुःखवेदनादिभिः कृतस्य विलपनस्य क्रिया।
गोमहिष्यादेः स्तनात् दुग्धनिःसारणम्।

क्रोधवशात् उच्चैः आक्र

Example

शृगालं दृष्ट्वा मेषपालः भोः त्राहि माम् त्राहि माम् शृगालः आगतः इति व्यरौत्।/ ऊर्ध्वबाहुः विरौमि एषः न च कश्चित् श्रुणोति माम्।
मातृवियोगात् श्यामः अरोदीत् ।
वृद्धस्य चीत्कारं श्रुत्वा मम हृदयम् विदारितम्।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
सः सज्जनाय गर्हति।
तस्य आक्रोशं श्रुत्वा विपदम् आशङ्कते मे मनः।