Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crying Sanskrit Meaning

आक्रन्दः, आरवः, आरावः, आरुतः, क्रोशनम्, रुदनम्

Definition

सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
दुःखेन अश्रुपतनरूपा क्रिया।
कमपि आहूय उच्चैः कृतं सम्बोधनम्।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
क्रन्दनात् उत्पन्नः शब्दः।

भारतीयनीतिशास्त्रानुसारं तत् राज्यं यत् शत्रुराज्यस्य मित्रं तथा च तस्मिन् आक्रामति शत्रुराज्यस्य सहाय्यतां करोत

Example

मातृवियोगात् श्यामः अरोदीत् ।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
स्वामिनः हूतिं श्रुत्वा दासः वेगेन आगतः।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
तस्य विलापः सुदूरं श्रूयते।