Crying Sanskrit Meaning
आक्रन्दः, आरवः, आरावः, आरुतः, क्रोशनम्, रुदनम्
Definition
सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
दुःखेन अश्रुपतनरूपा क्रिया।
कमपि आहूय उच्चैः कृतं सम्बोधनम्।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
क्रन्दनात् उत्पन्नः शब्दः।
भारतीयनीतिशास्त्रानुसारं तत् राज्यं यत् शत्रुराज्यस्य मित्रं तथा च तस्मिन् आक्रामति शत्रुराज्यस्य सहाय्यतां करोत
Example
मातृवियोगात् श्यामः अरोदीत् ।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
स्वामिनः हूतिं श्रुत्वा दासः वेगेन आगतः।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
तस्य विलापः सुदूरं श्रूयते।
Irregularity in SanskritWeewee in SanskritSuccessfulness in SanskritSpoken Communication in SanskritSport in SanskritEven So in SanskritEconomize in SanskritNip in SanskritLector in SanskritChatter in SanskritSmooth-spoken in SanskritGautama in SanskritSack in SanskritManhood in SanskritLeech in SanskritDull in SanskritEnquiry in SanskritGastrointestinal System in SanskritSurya in SanskritAndroid in Sanskrit