Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Crystalline Sanskrit Meaning

अच्छ, मणिमय, विमल, स्फटिकप्रभ, स्वच्छ

Definition

उपलप्रकारः पारदर्शकः श्वेतः उपलः।
तद् वस्तु यस्मात् पारं द्रष्टुं शक्यते।

यस्य वर्णाकारादयः गुणाः स्फटिकम् इव भवन्ति।

Example

मम पित्रे एकेन ब्राह्मणेन अच्छः प्रदत्तः।
काचा इति पारदर्शकं वस्तु अस्ति।

स्फटिकप्रभाः पदार्थाः अधिकया शीघ्रतया प्रसारिताः भवन्ति।