Crystalline Sanskrit Meaning
अच्छ, मणिमय, विमल, स्फटिकप्रभ, स्वच्छ
Definition
उपलप्रकारः पारदर्शकः श्वेतः उपलः।
तद् वस्तु यस्मात् पारं द्रष्टुं शक्यते।
यस्य वर्णाकारादयः गुणाः स्फटिकम् इव भवन्ति।
Example
मम पित्रे एकेन ब्राह्मणेन अच्छः प्रदत्तः।
काचा इति पारदर्शकं वस्तु अस्ति।
स्फटिकप्रभाः पदार्थाः अधिकया शीघ्रतया प्रसारिताः भवन्ति।
Thursday in SanskritFret in SanskritFlatulence in SanskritDelineation in SanskritMoniker in SanskritAb Initio in SanskritOrdered in SanskritClimber in SanskritRaft in SanskritDisharmony in SanskritNorm in SanskritSqueeze in SanskritPatriot in SanskritSky in SanskritExculpate in SanskritArmless in SanskritSalientian in SanskritWestern in SanskritGanesh in SanskritWhirl in Sanskrit