Crystalline Lens Sanskrit Meaning
कनीनिका
Definition
क्षुपात् प्राप्तानितैलयुक्तनि धवल-बीजानि।
कृष्णबिन्द्वाकारकम् अङ्कनं यत् स्त्रीभिः कपोलादिषु अवयवेषु क्रियते।
चक्षुषः तारा।
वनस्पतिविशेषः, यस्य तैलयुक्त-धवल-बीजानि धान्यत्वेन उपयुज्यन्ते।
त्वचि वर्तमाना रक्तवर्णीयः कृष्णवर्णीयः वा अङ्कः।
Example
सः स्नानाद् अनन्तरं तिलस्य तैलेन मर्दनं करोति।
सीता स्वस्य कपोले चिह्नम् अङ्कयति।
कनीनिका आहता चेत् पुरुषः अन्धः भवति।
तिलस्य बीजात् तैलम्।
तस्य कपोले तिलः अस्ति।
Oral Communication in SanskritPeople in SanskritKnocker in SanskritCrow in SanskritCognition in SanskritWont in SanskritRight To Vote in SanskritValetudinarianism in SanskritMightiness in SanskritCinque in SanskritBetter-looking in SanskritLip in SanskritBurnished in SanskritSvelte in SanskritFearsome in SanskritHeartsease in SanskritUnarmed in SanskritCentre in SanskritCivet in SanskritPenetration in Sanskrit