Cu Sanskrit Meaning
द्यु-मणिः
Definition
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
बृहत् विघनः।
समयसूचनार्थे कृतः नादः।
तद् वस्तु यस्य दैर्घ्यं पृथुता उच्चता च समानं भवति।
सजातीयाङ्कत्रयस्य पूरणम्।
कस्या अपि सङ्ख्यायाः तृतीयः घातः।
एकं तालवाद्यम्।
Example
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
कर्मकरः घनेन शीलायाम् आघातं करोति।
गभीरिकायाः नादं श्रुत्वा श्रमिकाः भोजनार्थे गताः।
घनस्य षट् भुजाः सन्ति।
द्वयोः घनः अष्टौ अस्ति।
पञ्च इति सङ्ख्यायाः घना
Twenty-four Hour Period in SanskritDo in SanskritFlood in SanskritHuman in SanskritGo Away in SanskritJinx in SanskritRequisite in SanskritThread in SanskritDecked in SanskritKama in SanskritAdmittable in SanskritUnprejudiced in SanskritLive-bearing in SanskritCouplet in SanskritState in SanskritDeliberation in SanskritRajanya in SanskritSensation in SanskritTooth in SanskritExuberate in Sanskrit