Cube Sanskrit Meaning
घनः
Definition
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
बृहत् विघनः।
समयसूचनार्थे कृतः नादः।
तद् वस्तु यस्य दैर्घ्यं पृथुता उच्चता च समानं भवति।
सजातीयाङ्कत्रयस्य पूरणम्।
कस्या अपि सङ्ख्यायाः तृतीयः घातः।
एकं तालवाद्यम्।
आयातिः, विष
Example
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
कर्मकरः घनेन शीलायाम् आघातं करोति।
गभीरिकायाः नादं श्रुत्वा श्रमिकाः भोजनार्थे गताः।
घनस्य षट् भुजाः सन्ति।
द्वयोः घनः अष्टौ अस्ति।
पञ्च इति सङ्ख्यायाः घना
Untiring in SanskritMachination in SanskritEgret in SanskritCatch in SanskritBrute in SanskritBrush in SanskritChinch in SanskritDegage in SanskritAdmission in SanskritHelmsman in SanskritJitney in SanskritClip in SanskritMirthful in SanskritRumor in SanskritActus Reus in SanskritCome in SanskritAdvertising in SanskritArachis Hypogaea in SanskritRiotous in SanskritSitting in Sanskrit