Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cuckoo Sanskrit Meaning

कोकीलः, चातकः, परपुष्टा, परभृतः, परैधितः, पिकः, मदालापी, वनप्रियः, वसन्तदूतः, शारङ्गः

Definition

मेषादिद्वादशराश्यान्तर्गतः अष्टमः राशिः स च विशाखाशेषपादानुराधाज्येष्ठासमुदायेन भवति।
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
चक्षोः तारा।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
स्तबकजीवकः मध्यमाकारकः खगः यः प्रायः गृहस्य आलिन्दे धानकणान् भक्षमाणः दृश्यते।
खगविशेषः- कृष्णव

Example

वृश्चिक इति राशेः अधिष्ठात्री देवता वृश्चिकः।
पिकस्य कूजनं मनोहारि अस्ति।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सरस्वत्याः वाहनं हंसः अस्ति।
प्राचीनकाले कपोतः सन्देशवाहकरूपेण कार्यम् अकरोत।
कुक्कुरस्य भषणात् न सुप्तः अहम्।