Cuckoo Sanskrit Meaning
कोकीलः, चातकः, परपुष्टा, परभृतः, परैधितः, पिकः, मदालापी, वनप्रियः, वसन्तदूतः, शारङ्गः
Definition
मेषादिद्वादशराश्यान्तर्गतः अष्टमः राशिः स च विशाखाशेषपादानुराधाज्येष्ठासमुदायेन भवति।
खगविशेषः- कृष्णवर्णमधुरस्वरपक्षी।
चक्षोः तारा।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
स्तबकजीवकः मध्यमाकारकः खगः यः प्रायः गृहस्य आलिन्दे धानकणान् भक्षमाणः दृश्यते।
खगविशेषः- कृष्णव
Example
वृश्चिक इति राशेः अधिष्ठात्री देवता वृश्चिकः।
पिकस्य कूजनं मनोहारि अस्ति।
कनीनिका नेत्रस्य प्रधानावयवः अस्ति।
सरस्वत्याः वाहनं हंसः अस्ति।
प्राचीनकाले कपोतः सन्देशवाहकरूपेण कार्यम् अकरोत।
कुक्कुरस्य भषणात् न सुप्तः अहम्।
Destruction in SanskritSubtropical in SanskritFade in SanskritCandid in SanskritConstitution in SanskritSelf-annihilation in SanskritMistake in SanskritTicker in SanskritShe-goat in SanskritBeam Of Light in SanskritKindly in SanskritCadaverous in SanskritComfort in SanskritAffect in SanskritCajanus Cajan in SanskritGin in SanskritArticle Of Clothing in SanskritContribution in SanskritAnticipatory in SanskritSwimming Pool in Sanskrit