Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cue Sanskrit Meaning

सङ्केतः

Definition

सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
कर्पासादेः निर्मितः पटावयवः।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
ज्ञातुः भावः।
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
कथिता वार्ता।
कमपि विषयं विज्ञापयितुं प्रसृतं वचनम्।
पदस्य आस्फालनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
प्रच्छन्नस्य विलुप्तस्य वा प्र

Example

यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
मम ज्ञातृत्वे एतद् कार्यम् साधितम्।
मया रामद्वारा भवन्तम् आह्वयितुं संदेशः प्रेषितः।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य