Cuff Sanskrit Meaning
पाशः, प्रसितिः, बन्धनम्, शृङ्खला, संरोधः, हस्तपाशः
Definition
अपराधिनः हस्तबन्धनाय लोहादिभिः विनिर्मितः पाशः।
सम्पूर्णहस्तेन कृतः आघातः।
यद् लिह्यते।
उद्कासनादिकाले मुखे आगतः उपलेपः।
Example
आरक्षकेण चौरस्य हस्ते शृङ्खला बद्धा।
तेन मह्यं चपेटिका दत्ता।
सः मार्जारेण अवलीढं क्षीरशरम् अखादत्।
यदा सः उद्कासते तदा तस्य मुखात् कफः आगच्छति।
Unbalanced in SanskritHoar in SanskritEighth in SanskritPregnant in SanskritPensive in SanskritEmpire in SanskritPick Out in SanskritExecutive in SanskritComplete in SanskritFruit in SanskritMurphy in SanskritRow in SanskritMargosa in SanskritProffer in SanskritNoncitizen in SanskritMeans in SanskritFox in SanskritGanges in SanskritLimpid in SanskritShowery in Sanskrit