Culmination Sanskrit Meaning
समापनम्
Definition
समापनस्य क्रिया।
कस्यापि कार्यस्य समाप्तिः।
क्रियायाः अन्तः।
विनतस्य अवस्था भावो वा।
एकं रूपं त्यक्त्वा अन्यरूपग्रहणम्।
या अन्तिमा सीमा यावत् न कोऽपि गच्छति।
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
अस्य सम्मेलनस्य समापने नैके विद्वांसः आगच्छन्ति।
तस्य कार्यस्य परिणामः विपरितः जातः।
वृक्षस्य उपनतिः नद्यां प्रति अस्ति।
गृहस्य रूपान्तरं क्रियते।
एषा असभ्यतायाः पराकाष्ठा अस्ति।
Skanda in SanskritSwellhead in SanskritMiss in SanskritLongsighted in SanskritImmix in SanskritSpring in SanskritFavored in SanskritDomestic in SanskritTry in SanskritBalcony in SanskritLyricist in SanskritIdeologic in SanskritShiah Islam in SanskritDelightful in SanskritWickedness in SanskritYogi in SanskritExplication in SanskritSeveralty in SanskritGreat in SanskritImpracticality in Sanskrit