Cult Sanskrit Meaning
अतिरागता, आकुलता, पन्थः, बुद्धिवैकल्यम्, मतम्, मार्गः, वातुलता, शाखा, सम्प्रदायः, संरब्धता
Definition
वृक्षाङ्गविशेषः।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
नरमृगस्य नाभ्यां स्थितः एकं सुगन्धिद्रव्यम्।
दम्भयुक्तम् आचरणम्।
सः रोगः यस्मिन् चित्तविभ्रमः जायते।
मनसि अभीष्टकार्य
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
तस्मै अतिशोकात् मतिभ्रंशः जातः।
वध्वाः मनसि पतिमिलनस्य क
Adopted in SanskritFive in SanskritLibertine in SanskritCompose in SanskritSilence in SanskritWell-favored in SanskritIn Agreement in SanskritNational in SanskritSummon in SanskritWeaver in SanskritSpoken Communication in SanskritPendant in SanskritLimpidity in Sanskrit36 in SanskritRestlessness in SanskritRecord in SanskritWaterway in SanskritUnending in SanskritIntersection in SanskritSeedy in Sanskrit