Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Culture Sanskrit Meaning

आर्यवृत्तभावः, शिष्टता, शिष्टत्वम्, शिष्टाचारत्त्वम्, सभ्यता, संस्कृतिः

Definition

सज्जनस्य भावः।
हिन्दूधर्मम् अनुसृत्य मनुष्यस्य शुद्ध्यर्थे उन्नत्यर्थे च करणीयानि विशिष्टानि कृत्यानि।
कस्यापि समुदायस्य राष्ट्रस्य वा सौजन्यशिक्षादीनां सूचकानि चिन्हानि।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।
वर्धनस्य क्रिया।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
कस्यापि जनस्य जातेः राष्ट्रस्य वा ताः पद्धतयः याः तस्य रुचिविचारकलासभ्यतादीनां क्षेत्रे बौद

Example

साधुता इति महान् गुणः।
हिन्दूधर्मे संस्कारस्य अतीव महत्त्वम् अस्ति।
हडप्पा मोहनजोदडो इत्यादीनि प्राचीनभारतस्य सभ्यतायाः उत्कृष्टानि उदाहरणानि सन्ति।
कार्यस्य अस्य शोधनम् आवश्यकम्।
कृष्णस्य सम्भृतिः यशोदया कृता।
कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /""