Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cultured Sanskrit Meaning

सुसंस्कृत

Definition

कृतपोषणम्।
सम्यक् संस्कारैः युक्तः।
यद् वर्धयते।

यस्य वर्धनं जातम् ।
यः अवर्धत।

Example

मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
सुसंस्कृतस्य पुरुषस्य आचरणं सर्वेभ्यः रोचते।
वृक्षपोषणस्थाने संवर्धितानां क्षुपाणां रोपणं करणीयम्।
मालिकः वर्धितानां क्षुपाणां कर्तनं करोति ।