Cultured Sanskrit Meaning
सुसंस्कृत
Definition
कृतपोषणम्।
सम्यक् संस्कारैः युक्तः।
यद् वर्धयते।
यस्य वर्धनं जातम् ।
यः अवर्धत।
Example
मम पितामहेन पोषितः एषः आम्रवृक्षः अधुना फलितः।
सुसंस्कृतस्य पुरुषस्य आचरणं सर्वेभ्यः रोचते।
वृक्षपोषणस्थाने संवर्धितानां क्षुपाणां रोपणं करणीयम्।
मालिकः वर्धितानां क्षुपाणां कर्तनं करोति ।
Fragile in SanskritVariola Major in SanskritToad Frog in SanskritSavor in SanskritCataclysm in SanskritModest in SanskritPlenteous in SanskritRinse Off in SanskritObservation in SanskritConfound in SanskritCubiform in SanskritHearsay in SanskritMake Pure in SanskritSplendiferous in SanskritUniformity in SanskritCelebrity in SanskritBosom in SanskritObstinance in SanskritGrievous in SanskritBackwards in Sanskrit