Cum Sanskrit Meaning
तेजः, धातुः, बीजम्, रेतः, वीर्यम्, शुक्रम्
Definition
सौरमालायाः द्वितीयः खगोलीयपिण्डः।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
अतिकठोरः प्रभाशीलः महार्हः रत्नविशेषः- अस्य गुणाः सारकत्व-शीतत्व-कषायत्वादयः।
तद् द्रव्यम् यस्मात् शस्त्र-भाण्ड-शलाकालङ्कारादयः निर्मीयन्ते।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
क्षुपविशेषः सः
Example
शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
हीरैः युक्तानाम् अलङ्काराणां मूल्यम् अधिकम् अस्ति।
सुवर्णं महार्हः धातुः अस्ति।
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
अत्र जननेन्द्रिये जातस्य रोगस्य
Saturated in SanskritUnbounded in SanskritBotany in SanskritTerminal in SanskritSorrowfulness in SanskritModus Operandi in SanskritBoundless in SanskritKerosine Lamp in SanskritOffer in SanskritSaw in SanskritLack in SanskritKnead in SanskritSecure in SanskritZoological Science in SanskritPenalize in SanskritDeglutition in SanskritWesterly in SanskritCharged in SanskritFlag Of Truce in SanskritContract in Sanskrit