Cumin Sanskrit Meaning
जरणः, जरणम्, जिरणः, दीप्यः, दृता
Definition
वणिग्द्रव्यविशेषः अस्य गुणाः गन्ध-युक्तत्व-रुचि-स्वर-कारित्व-वात-गुल्मध्मान-अतीसारग्रहणी-क्रिमिनाशित्वादयः।
क्षुपविशेषः यस्य शुष्कानि सुगन्धितानि बीजानि व्यञ्जनार्थे उपयुज्यन्ते।
पुष्पे वर्तमानः स्त्रीलिङ्गी अवयवविशेषः यः केश सदृशः अस्ति।
गौरजीरकः।
Example
माता जीरकेण आम्लसूपं भाजयति।
तस्य प्राङ्गणे जरणः अस्ति।
अग्निसिखः क्षपस्य जननाङ्गेन सम्बधितः अस्ति।
सः आपणात् शतं ग्रामपरिमितः कणजीरं क्रीतवान्।
Necromancy in SanskritAbbreviation in SanskritClearly in SanskritMisconduct in SanskritDeluge in SanskritBeamish in SanskritDeath in SanskritScrap in SanskritConfusing in SanskritGlow in SanskritReverse in SanskritWinter in SanskritDevelop in SanskritNostril in SanskritLaughable in SanskritTrinity in SanskritDraw in SanskritStand Firm in SanskritToothsome in SanskritSplosh in Sanskrit