Cuminum Cyminum Sanskrit Meaning
जरणः, जरणम्, जिरणः, दीप्यः, दृता
Definition
वणिग्द्रव्यविशेषः अस्य गुणाः गन्ध-युक्तत्व-रुचि-स्वर-कारित्व-वात-गुल्मध्मान-अतीसारग्रहणी-क्रिमिनाशित्वादयः।
क्षुपविशेषः यस्य शुष्कानि सुगन्धितानि बीजानि व्यञ्जनार्थे उपयुज्यन्ते।
पुष्पे वर्तमानः स्त्रीलिङ्गी अवयवविशेषः यः केश सदृशः अस्ति।
Example
माता जीरकेण आम्लसूपं भाजयति।
तस्य प्राङ्गणे जरणः अस्ति।
अग्निसिखः क्षपस्य जननाङ्गेन सम्बधितः अस्ति।
Puffed in SanskritShameless in SanskritTowering in SanskritRocky in SanskritExculpate in SanskritAddress in SanskritPoke Fun in SanskritRedolent in SanskritPeriod in SanskritHoney in SanskritOff in SanskritLower Status in SanskritFreethinking in SanskritCardamum in SanskritVestal in SanskritMan in SanskritBailiwick in SanskritFt in SanskritBiff in SanskritFacial Expression in Sanskrit