Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cuminum Cyminum Sanskrit Meaning

जरणः, जरणम्, जिरणः, दीप्यः, दृता

Definition

वणिग्द्रव्यविशेषः अस्य गुणाः गन्ध-युक्तत्व-रुचि-स्वर-कारित्व-वात-गुल्मध्मान-अतीसारग्रहणी-क्रिमिनाशित्वादयः।
क्षुपविशेषः यस्य शुष्कानि सुगन्धितानि बीजानि व्यञ्जनार्थे उपयुज्यन्ते।
पुष्पे वर्तमानः स्त्रीलिङ्गी अवयवविशेषः यः केश सदृशः अस्ति।

Example

माता जीरकेण आम्लसूपं भाजयति।
तस्य प्राङ्गणे जरणः अस्ति।
अग्निसिखः क्षपस्य जननाङ्गेन सम्बधितः अस्ति।