Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Curable Sanskrit Meaning

चिकित्सनीय, चिकित्स्य

Definition

रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
यस्य चिकित्सा सम्भवति।
सेद्धुं योग्यम्।
येन सह स्नेहः कर्तुं शक्यः सः ।
कर्तुं योग्यः

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
अद्यतनीयाः वैज्ञानिकाः सर्वान् व्याधीन् चिकित्स्यान् कर्तुं प्रयतन्ते।
गायत्रीमन्त्रः साध्यः।
चौर्यं कापट्यादीनि करणीयानि कर्माणि न सन्ति।