Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Curb Sanskrit Meaning

आत्मानं संयम्, निग्रह

Definition

कार्यादिप्रतिघातः।
किमपि कार्यं कृतिः वा निषिध्यते।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।

तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।

Example

मोहनः मम कार्यस्य रोधनं करोति ।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
मार्गे दुर्घटना मा भवतु अतः पदपथस्य उपयोगः करणीयः।
कदली फलभारेण वक्रीभवति