Curb Sanskrit Meaning
आत्मानं संयम्, निग्रह
Definition
कार्यादिप्रतिघातः।
किमपि कार्यं कृतिः वा निषिध्यते।
तद् काष्ठं यद् भारं धारयितुं साहाय्यं करोति।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
Example
मोहनः मम कार्यस्य रोधनं करोति ।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
मार्गे दुर्घटना मा भवतु अतः पदपथस्य उपयोगः करणीयः।
कदली फलभारेण वक्रीभवति
Atomic Number 16 in SanskritEternity in SanskritImplicit in SanskritNaturalistic in SanskritRuiner in SanskritHouse in SanskritUnforgivable in SanskritBe in SanskritStarry in SanskritMaintain in SanskritNeaten in SanskritArishth in SanskritPeace in SanskritField in SanskritAccomplished in SanskritMarine in SanskritIntelligible in SanskritEvade in SanskritGoing in SanskritTasteful in Sanskrit