Curcuma Domestica Sanskrit Meaning
उमा, काञ्चनी, कावेरी, कृमघ्नी, गौरी, घर्षणी, घर्षिणी, जनेष्टा, दीर्घरागा, निशा, निशाह्वा, पवित्रा, पिङ्गा, पीतवालुका, पीता, पीतिका, पौञ्जा, बहुला, भङ्गवासा, भद्रा, मङ्गलप्रदा, मङ्गला, मङ्गल्या, मेहघ्नी, यामिनी, रजनी, रञ्जनी, रात्रिनामिका, लक्ष्मीः, लसा, वरवर्णिनी, वरा, वराङ्गी, वर्णदाता, वर्णदात्री, वर्णिनी, विषघ्नी, शर्वरी, शिवा, सुवर्णा, स्वर्णवर्णा, हरिता, हरित्, हरिद्रा, हलद्दी, हेमनाशा, हेमरागि
Definition
कमलस्य मूलम्।
शिरो मध्यस्य केशाः।
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
शिवस्य पत्नी।
या जन्म ददाति पोषयति च।
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
भारतदेशस्य दक्षिणे भागे वर्तमाना एक
Example
शीला पद्मकन्दस्य शाकं पाचयति।
शिखां निबद्ध आसीनो द्विज आचमनम् चरेत्।
पार्वती गणेशस्य माता अस्ति।
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
गजाय इक्षुः रोचते।
यदा नूतनं गृहं क्रीतं तदा प्रतिशते दशं मध्यगशुल्कं दत्तम्।
हेमगन्धिनी धार्मिकेषु अनुष्ठानेषु उपयुज्यते।
पर्वतप्रदेशे पाषाण