Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Curiosity Sanskrit Meaning

अनुसन्धानेच्छा, कुतुकम्, कुतूहलम्, कौतुकम्, कौतूहलम्, जिज्ञासा, पिपृच्छिषा

Definition

किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते।
मनसः सः भावः यः किञ्चित् अभूतपूर्वं दृष्ट्वा श्रुत्वा ज्ञात्वा वा जायते।
ज्ञातुमिच्छा।
मनोविनोदनार्थं कृता क्रिया।
आतुरयुक्ता अवस्था।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अ

Example

स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति।
माम् अकस्मात् दृष्ट्वा तस्य विस्मयः अभूत्।
बालकस्य मनसि जिज्ञासा वर्तते।
वालाः जले क्रीडां कुर्वन्ति।
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
सः आनन्देन जीवनं यापयति।
कङ्कणं वरस्य दक्षिण