Curious Sanskrit Meaning
जिज्ञासुः।
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यद् सदृशं अन्यद् नास्ति।
यः विशेषलक्षणैः युक्तः।
यः अतीव उत्कण्ठितः।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
द्रष्टुं योग्यः।
यः नमनशीलः।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
यस्य विस्तरः
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
मत्स्यनारी इति एकः अपूर्वः जीवः।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
शिक्षकः उत्साहेन जिज्ञासूनां शिष्याणां प्रश्नस्य समाधानं ददाति।
समाजे उदारवादीनां पुरुषाणाम् आ
Agni in SanskritHostelry in SanskritDuck in SanskritVariety in SanskritChameleon in SanskritStandstill in SanskritAcross-the-board in SanskritLac in SanskritHomeless in SanskritWarlike in SanskritScathe in SanskritGet in SanskritMane in SanskritSupport in SanskritUnit in SanskritPenetration in SanskritDust in SanskritUnripe in SanskritRecipient in SanskritDarkness in Sanskrit