Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Current Sanskrit Meaning

प्रवाहः, विद्युतधारा, विद्युतप्रवाहः, वैद्युतशक्तिः, सरित्-प्रवाहः

Definition

साम्प्रतं विद्यमानं कालम्।
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
वर्तमानसम्बन्धि।
विद्यमानः समयः।
वर्तमानकालसम्बन्धी।
द्रवपदार्थस्य वहनक्रिया।
शारीरिकी मानसिकी वा पीडा।
दण्डविधाने वर्तमानाः विविधाः नियमाः
अङ्गीकरणस्य क्रिया।
द्रवपदार्थस्य प्रवाहमाणं स्रोतः।

व्याकरणे प्रयुक्तः

Example

कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
आधुनिकः भारतीयसमाजः भ्रष्टाचारम् अनुसरति।
वर्तमानकाले स्त्री सर्वेषु क्षेत्रेषु अग्रगामिनी।
विश्वस्य वर्तमानकालीनायाः राजनीतेः वार्ता सर्वैः आवश्यं ज्ञातव्या।
नैकान् क्लेशान् अन्वभव