Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Curse Sanskrit Meaning

अभिशापः, अवक्रोशः, अवग्रहः, शापः, श्रापः

Definition

कुख्यानस्य भावः।
निन्दाव्यञ्जकः कठोरः असभ्यः शब्दः।
वर्षायाः अभावः।
दयाभावस्य अभावः।
कस्यचित् भावनातिरेकात् आगता अनिष्टा उक्तिः।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
स्त्रीषु नियतकालपर्यन्तं प्रतिमासे गर्भाशयात् स्रवन् रक्

Example

तस्कररूपेण रत्नाकरः यावान् प्रसिद्धः आसीत् ततोऽपि अधिकः प्रसिद्धः जातः ऋषिवाल्मीकिरूपेण। / अकीर्तिं चापि भूतानि कथयिष्यन्ति तेव्ययाम्। सम्भावितस्य च अकीर्तिः मरणादपिरिच्यते।।(भग्वद्गीता 2.34)
अवर्षणात् सस्यं बाधितम्।
सः शत्रूणां निर्दयतायाः ग्रासः अभवत्। / न प्रहर्तुमल