Curtainless Sanskrit Meaning
अनावृत, अपरिच्छन्न, असंवृत, आविष्कृत, उच्छन्न, निर्व्यवधान, विकोश, विवृत
Definition
यद् आवृत्तः नास्ति।
यद् संवृतम् नास्ति।
यस्याः मुखम् अवगुण्ठितं नास्ति।
Example
अपरिच्छन्नात् द्वारात् सा तस्मिन् गृहे यद् किम् अपि अस्ति तत् सर्वं द्रष्टुं अशक्नोत्।
मुल्लामहोदयः अनवगुण्ठिताभिः ललनाभिः सह बहु हास्यविनोदम् अकुर्वत।
Sunday in SanskritIneptitude in SanskritStride in SanskritDuck Soup in SanskritFiord in SanskritAbhorrent in SanskritRush in SanskritPeople in SanskritPersuasion in SanskritNatural in SanskritFaineant in SanskritBird in SanskritCommon Market in SanskritDissolute in SanskritModest in SanskritCry in SanskritHovel in SanskritGall in SanskritExcretory Product in SanskritBuss in Sanskrit