Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Curvature Sanskrit Meaning

अरालता, कुञ्चितता, कुटिलता, भुग्नता, वक्रता, वक्रीभावः, वङ्कुरता, वृजिनता

Definition

रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
शरनिःक्षेपयन्त्रम्।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
भञ्जनस्य क्रिया भावो वा।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
कस्यापि वस्त

Example

एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्वंसनम् अकुर्वन्।
दुर्ग