Curve Sanskrit Meaning
अरालता, कुञ्चितता, कुटिलता, भुग्नता, वक्रता, वक्रीभावः, वङ्कुरता, वृजिनता
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
शरनिःक्षेपयन्त्रम्।
स्त्रियः अवयवविशेषः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
यस्मिन् कपटम् अस्ति।
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
भञ्जनस्य क्रिया भावो वा।
ईर्ष्यया युक्तः।
वस्तुनः अङ्
Example
एष व्याघ्रः तस्य लुब्धकस्य धनुषः निःसृतेन बाणेन हतः ।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
क्रीडानकस्य भङ्गेन बालकः रोदीति।
सासूयं हृदयम् अस्ति तस्य।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
कर्मकराः स्वस्य नियोगानां पूर्त्यर्थं कार्यालये ध्
Wasting in SanskritExculpation in SanskritReady in SanskritWall in SanskritVedic Literature in SanskritBreeze in SanskritFictitious in SanskritClear in SanskritRestrainer in SanskritKnock Off in SanskritAdulthood in SanskritIrregularity in SanskritArjuna in SanskritTouched in SanskritConsummate in SanskritMisfunction in SanskritSurya in SanskritParliamentarian in SanskritChip in SanskritCachexy in Sanskrit