Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Custard Apple Sanskrit Meaning

आतृप्यः, सीताफलम्

Definition

वृक्षविशेषः- यस्य फलानि जनाः खादन्ति।
फलविशेषः मध्यमाकारस्य वृक्षस्य खाद्यफलम्।
फलप्रकारः यस्मात् सूपं शाकं वा पाचयति।
लताप्रकारः यस्याः फलात् सूपं शाकं वा पाचयति।
फलप्रकारः यस्य कवचः कठीनः तथा च यस्य सारः अतीव मधुरः।
फलविशेषः- यद् वर्तुलाकारं कटु अस्ति तथा च यद् ओषधरूपेण उपयुज्यते।

Example

तस्य प्राङ्गणे नैके आतृप्याः सन्ति।
सः प्रातः सीताफलम् अपि अत्ति।
कतिपयाय जनाय कर्कारोः शाकं रोचते।
कर्षके कर्कारुः पक्वः।
सः प्रतिदिने नारिकेलस्य जलं पिबति।
एतद् आमलकस्य सन्धितम्।
बिल्वस्य पत्राणि त्रिपत्रकाणि संयुक्तानि तथा च गन्धयुक्तानि सन्ति।
बिल्वस्य पेयम् उदरस्य कृ