Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Custard Apple Tree Sanskrit Meaning

आतृप्यः

Definition

वृक्षविशेषः- यस्य फलानि जनाः खादन्ति।
फलविशेषः मध्यमाकारस्य वृक्षस्य खाद्यफलम्।
फलप्रकारः यस्मात् सूपं शाकं वा पाचयति।
लताप्रकारः यस्याः फलात् सूपं शाकं वा पाचयति।
अवयवविशेषः अन्त्यते कायः सम्बधयते अनेन।

Example

तस्य प्राङ्गणे नैके आतृप्याः सन्ति।
सः प्रातः सीताफलम् अपि अत्ति।
कतिपयाय जनाय कर्कारोः शाकं रोचते।
कर्षके कर्कारुः पक्वः।
मांसाहारिणः अन्त्रम् शनैः शनैः वर्धते। / ""अन्त्रभेदनं क्रियते प्रश्रयश्च""[महावीर 3]