Custodial Sanskrit Meaning
रक्षकः
Definition
यः रक्षति।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
भूमेः परितः लवणयुक्ता जलराशिः।
राष्ट्रस्य जातेः वा प्रधानशासकः।
विषरहितः।
यः पालयति पोषयति च।
यः विषस्य प्रभावं दूरीकरोति।
Example
मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
विद्याधराः नभसि चरन्तिः।
सागरे मौक्तिकानि सन्ति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
केऽपि सर्पाः विषहीनाः सन्ति।
अभिषेकादिगुणयुक्त
Produce in SanskritKeep in SanskritStop in SanskritMirthfully in SanskritChore in SanskritReceptor in SanskritViolation in SanskritEat in SanskritRetaliation in SanskritChanged in SanskritPull Out in SanskritTwenty-six in SanskritScript in SanskritKicking in SanskritShaft Of Light in SanskritTake On in SanskritBore in SanskritSun in SanskritMiserly in SanskritOnion Plant in Sanskrit