Custody Sanskrit Meaning
आसेधः, कारागोपनम्, कारानिरोधः, काराबन्धनम्, प्रग्रहः, बन्धनम्
Definition
कारागृहे वसनरूपः दण्डः।
कारायां बन्धनम्।
अपराधिनां कृते बन्धनगृहम्।
कस्यापि मनुष्यस्य रक्षणार्थं गोपनार्थं वा कृता व्यवस्था।
Example
उत्कोचग्रहणस्य अपराधात् राहुलः कारावासेन दण्डितः।
पण्डित जवाहारलाल नेहरु महोदयः काराबन्धने अपि लेखनकार्यम् अकरोत्।
अधुना चत्वारि दिनानि अभवन् सः कारागृहे एव अस्ति।
अस्य भागस्य दुर्वृत्तस्य आसेधः कृतः।
Pretending in SanskritFoursome in SanskritPassion in SanskritFemale in SanskritExclude in SanskritSapphire in SanskritBosom in SanskritArishth in SanskritExhalation in SanskritLawfully in SanskritHellenic in SanskritAssess in SanskritDrape in SanskritSoaking in SanskritPester in SanskritShining in SanskritFor Certain in SanskritPossessive in SanskritNose Count in SanskritEarnings in Sanskrit