Custom Sanskrit Meaning
सीमाशुल्कम्
Definition
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
कार्यादीनां विधिः।
विदेशीनां वस्तूनाम् आयातस्य कृते शासनेन विहितः करः।
प्राचीनानां ऋषीणां परम्परा।
किमपि वस्तु सीम्नः पारं नेतुं दीयमानं शुल्कम्।
Example
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
आयातानां वस्तूनां मूल्यम् आयातकरेण प्रभावितम् भवति।
हिमालये इदानीम् अपि केचन ऋषयः आर्षकर्म आचरन्ति।
शासनेन सीमाशुल्कं वर्धितम्
Occultation in SanskritEngrossment in SanskritUnmatched in SanskritSinging in SanskritWild in SanskritToxicodendron Radicans in SanskritToxicodendron Radicans in SanskritBravado in SanskritObliging in SanskritDentist in SanskritRub in SanskritEbony in SanskritNanak in SanskritSex in SanskritRestlessness in SanskritSafely in SanskritWords in SanskritGlow in SanskritHeight in SanskritDelivery in Sanskrit