Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cut Sanskrit Meaning

अपवह्, अवगण्, अवच्छिद्, अवज्ञा, अवधीरय, अवमन्, आच्छेदः, उद्धृ, उपेक्ष्, ऊनय, ऊन्, कर्तनम्, कल्पनम्, कृन्त्, छिद्, छेदः, छेदनम्, छो, दो, प्रच्छेदः, लू, विच्छेदः, वियुज्, व्यवकलू, व्रश्च्

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
अल्पस्य अवस्था भावो वा।
खाद्यविशेषः, भक्ष्याणां प्राणिनां भक्ष्यः रक्तजधातुविशेषः।
शरीरस्थः रक्तजधातुविशेषः।
त्रिंशदहोरात्रात्मकः कालः।
वर्षस्य द्वादशतमांशावधिकः कालः यस्य किमपि निश्चितं नाम अस्ति।
शस्यछेदनस्य क्रिया।
गतो

Example

व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
तेन द्वौ प्रस्थौ मांसं क्रीतम्। / नाद्यात् अविधिना मांसम् ।
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।
अस्मिन् मासस्य प्रथमे दिने कर्मचारी-दिवसः अस्ति।
अस्मिन् संवत्स