Cut Rate Sanskrit Meaning
अल्पमूल्यता, अल्पमूल्यत्वम्, अल्पार्घ्यम्, न्यूनमूल्यता, न्यूनमूल्यत्वम्
Definition
निकृष्टस्य अवस्था भावो वा।
यत् अल्पमूल्येन क्रेतुं शक्यते।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यद् कामपूर्णम् अस्ति।
यस्य मूल्यम् अल्पम् अस्ति।
सा अवस्था क्रिया भावः वा यस्मिन् सर्वम् अल्पमू
Example
तव कार्यम् एव तव निकृष्टतां दर्शयति।
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
तस्य कामुका वार्ता मह्यं न रोचते।
अत्र अल्पमूल्यानि वस्तूनि विक्रीयन्ते।
अल्पमूल्यतायाः कारणात् वस्तूनां भूरि विक्रयः जातः।
भारतस्य एतस्य
Sing in SanskritTemperament in SanskritMarital in SanskritSitting in SanskritLower Status in SanskritRape in SanskritHorseman in SanskritPlenteous in SanskritJubilant in SanskritUnskilled in SanskritImpartial in SanskritSolanum Melongena in SanskritElderly in SanskritHabitation in SanskritAmple in SanskritAdjudicate in SanskritImperial in SanskritDustup in SanskritDefinition in SanskritGanapati in Sanskrit