Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cutis Sanskrit Meaning

अजिनम्, असृग्धरा, असृग्वरा, कृत्तिः, चर्म, त्वक्, देहचर्मम्, रक्ताधारः, रोमभूमिः

Definition

जन्तुविशेषः- वन्यजन्तुः यस्य शरीरे कण्टकाः सन्ति।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
सः प्राणी यः उभयचरः तथा च यः वर्षाऋतौ जलाशयस्य समीपे दृश्यते।
मृतानाम् अश्वादीनां पशूनां चर्म यत् पादुकादिनिर्माणे चर्मकारेण उपयुज्यते।
शरीरस्य आवरणम्।

वृक्षस्य त्वक्।
सर्पादीनां निर्गता त्व

Example

धार्मिकक्रियायै शल्यकण्ठस्य कण्टकं आवश्यकम्।
विद्याधराः नभसि चरन्तिः।
वर्षाऋतौ नैके मण्डूकाः स्थाने-स्थाने प्लवन्ते।
अस्य पशुत्वङ्मयस्य स्यूतस्य चर्म बहूमुल्यम् अस्ति।

वल्कलः औषधीरूपेण उपयुज्यते।
बालकः सर्पस्य जहकं दृष्ट्वा भीतः।
निर्मोकस्य वर्णनं पुराणेषु प्राप्यते।